akṣay śrīvatsaṉ
/ɐk.ʂɐj ɕriː.ʋɐt.sɐn/
tad: Akshay Srivatsan ca அக்ஷய் ஶ்ரீவத்ஸன் ca 𑌅𑌕𑍍𑌷𑌯𑍍 𑌶𑍍𑌰𑍀𑌵𑌤𑍍𑌸𑌨𑍍 ca अक्षय् श्रीवत्सन् ca 𑀅𑀓𑁆𑀱𑀬𑁆 𑀰𑁆𑀭𑀻𑀯𑀢𑁆𑀲𑀦𑁆 ca akṣay srīvatsan ca
etad jālapr̥ṣṭhopalabhya āṅglabhāṣayā ca tamiḷbhāṣayā ca lātinbhāṣayā asti.
namaskāraḥ!
namaskāraś ca svāgatam. saṁskr̥tamekamekaṁ varṣaṁ viśvavidyālaye 'paṭham.
doṣebhyaḥ kṣamyatām.
hatihāsa mama

mama nāmākṣayaḥ. sṭenforḍ viśvavidyālaye vijñānaṁ saṅgaṇakayantrāṇāṁ paṭhami. kāsaṁvidhāsu gaveṣaṇaṁ karomi. citraṇam pūrvamapaṭhaṁ ca kāsaṁvidhās nu paṭhami.
vidyālayād bahiś chāyācitraṁ ca vāditrān vādayatuṁ ca bhāṣā jñatuṁ ca roce.
āṅglabhāṣāṁ ca tamiḷbhāṣāṁ ca lātinbhāṣāṁ ca hindībhāṣāṁ ca saṁskr̥tabhāṣāṁ ca jānāmi. frānsbhāṣāṁ ca śikṣami.
sarvo vivaraṇa āṅglabhāṣāyām.
śikṣaṇa mama
- ācāryopādhi vijñāne saṅgaṇakayantrāṇāṁ sṭenforḍ viśvavidyalaye (kāsaṁvidhā, 2020–2022)
- śāstryupādhi vijñāne saṅgaṇakayantrāṇāṁ sṭenforḍ viśvavidyalaye (citraṇa, 2017–2021)
- menlo vidyālaya (2013–2017)
prakalpā mama
corkaḷ khelā śabdānāṁ drāviḍānām asti.
kārṭā jālasthānaḥ kakṣāyābhyaś chātrebhyo ’sti.
sṭejkāsṭ saṁvidhi naṭakebhyo viśtuṁ koviḍ saṅkāmake 'sti.
udyogā mama
- adhyāpakāyaḥ sahāyaka sṭenforḍ CS 240LX kāsaṁvidhāṇāṁ prayogaśālām (hemante 2022)
- adhyāpakāyaḥ sahāyaka sṭenforḍ CS 140E kāsaṁvidhāṇām (vasante 2022)
- bhr̥tyaśāstropagrahe samudre (grīṣmakāle 2021)
- adhyāpakāyaḥ sahāyaka sṭenforḍ CS 140E kāsaṁvidhāṇām (vasante 2021)
- tantrāṁśābhiyantensṭagrāmi (grīṣmakāle 2020)
- tantrāṁśābhiyantā fesbuki (grīṣmakāle 2019)
prakāśanā mama
śodhāḥ
āviṣkārāḥ
- Modular Media Player (US D769941 S1)
- Multi-Person Straw for Sharing/Tasting Beverages (US 9186007 B2)
- Apparatus and Method for Repairing a Surface Submerged in Liquid by Creating a Workable Space (US 8925168 B2)
- System, Methodology, and Product to Sort, Organize, and Store Toy Building/Construction Sets (US 7987990 B2)
pariśabdāḥ
© 2022 Akshay Srivatsan