akṣay śrīvatsan

/ɐk.ʂɐj ɕriː.ʋɐt.sɐn/

anyāṣu lipiṣu: Akshay Srivatsan ca அக்ஷய் ஶ்ரீவத்ஸன் ca 𑌅𑌕𑍍𑌷𑌯𑍍 𑌶𑍍𑌰𑍀𑌵𑌤𑍍𑌸𑌨𑍍 ca अक्षय् श्रीवत्सन् ca 𑀅𑀓𑁆𑀱𑀬𑁆 𑀰𑁆𑀭𑀻𑀯𑀢𑁆𑀲𑀦𑁆 ca

eṣaḥ jālapṛṣṭha upalabhyaḥ āṅglabhāṣayā ca tamiḷbhāṣayā ca lātinbhāṣayā ca asti.

itihāsaḥ mama

citraṃ mama sān frānsisko nagare

sṭenforḍ viśvavidyālaye vijñānaṃ saṅgaṇakayantrāṇāṃ paṭhat śikṣaṇasya chātro ’smi. saha gurubhyām kīth vinsṭīn ca ḍāsan eṅglar ca pranālīṣu śodhaṃ karomi. gaṇitiyāḥ praṇālīṃ nirmāmy es en ār prayogaśālāyāṃ.

etebhya ācāryebhyaḥ mama dhanyavādāḥ nirdeśeṇa tāsām:

any kāryāt mahyam ālokalekhyakalā ca piyāno vādayatuṃ ca nṛtyaḥ sāmājikaḥ ca bhāshāḥ jñātuṃ rocante. bhāshā āṅglāṃ, drāvidāṃ, hindīṃ, ca saṃskṛtāṃ jānāmi. ḍānsbrek goṣṭyā rāṣṭrapaty asmi. saptacatvāriṁśe vīyennasahanartane nṛtyaṃ kariṣyāmi.

upadeśaḥ mama

hemante ca vasante 2023 CS 45 vargasya adhyāpaka āsam, ayeleṭ ḍrejen ca jonathan kūlā saha. CS 140E vargena ca saha sāhāyyam akaravam. trivāram etaṃ vargaṃ sikṣayām āsam. CS 240LX ca CS 240 ca vargiḥ saha sāhāyyam akaravam.

pariśabdāḥ

© 2025 Akshay Srivatsan