akṣay śrīvatsan

/ɐk.ʂɐj ɕriː.ʋɐt.sɐn/

anyāṣu lipiṣu: Akshay Srivatsan ca அக்ஷய் ஶ்ரீவத்ஸன் ca 𑌅𑌕𑍍𑌷𑌯𑍍 𑌶𑍍𑌰𑍀𑌵𑌤𑍍𑌸𑌨𑍍 ca अक्षय् श्रीवत्सन् ca 𑀅𑀓𑁆𑀱𑀬𑁆 𑀰𑁆𑀭𑀻𑀯𑀢𑁆𑀲𑀦𑁆 ca

etad jālapr̥ṣṭhopalabhya āṅglabhāṣayā ca tamiḷbhāṣayā ca lātinbhāṣayā ca hindībhāṣayā asti.

namaskāraḥ!

namaskāraś ca svāgatam. saṁskr̥tamekaṁ varṣaṁ viśvavidyālaye 'paṭham.
vācaka doṣaḥ kṣantavyaḥ.

jīvanavr̥ttāṁto mama

citraṁ mama sān frānsisko nagare

sṭenforḍ viśvavidyālaye vijñānaṁ saṅgaṇakayantrāṇāṁ paṭhat śikṣaṇasya chātro ’smi. saha gurubhyām kīth vinsṭīn ca dāsan eṅglar ca pranālīṣu śodhaṁ karomi. gaṇitiyāḥ praṇālīṁ nirmāmy es en ār prayogaśālāyāṁ.

hemante 2023 navasya CS 45 vargaya adhyāpakaḥ asmi. CS 140E vargena ca saha sāhāyyaṁ karomi.

vidyālayād bahiś chāyācitraṁ ca vāditrān vādayatuṁ ca bhāṣā jñatuṁ ca nr̥tyaṁ kartuṁ ca roce.

āṅglabhāṣāṁ ca tamiḷbhāṣāṁ ca lātinbhāṣāṁ ca hindībhāṣāṁ ca saṁskr̥tabhāṣāṁ ca jānāmi.

sarvo vivaraṇa āṅglabhāṣāyām.

śikṣaṇa mama

prakalpā mama

corkaḷ khelā śabdānāṁ drāviḍānām asti.

kārṭā jālasthānaḥ kakṣāyābhyaś chātrebhyo ’sti.

sṭejkāsṭ saṁvidhi naṭakebhyo viśtuṁ koviḍ saṅkāmake 'sti.

udyogā mama

prakāśanā mama

śodhāḥ

āviṣkārāḥ

pariśabdāḥ

© 2023 Akshay Srivatsan